Original

दृश्यतां वा पुमान्कश्चित्समग्रे पार्थिवे बले ।योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद्गृहान् ॥ ५० ॥

Segmented

दृश्यताम् वा पुमान् कश्चित् समग्रे पार्थिवे बले यो ऽर्जुनम् समरे प्राप्य स्वस्तिमान् आव्रजेद् गृहान्

Analysis

Word Lemma Parse
दृश्यताम् दृश् pos=v,p=3,n=s,l=lot
वा वा pos=i
पुमान् पुंस् pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
समग्रे समग्र pos=a,g=n,c=7,n=s
पार्थिवे पार्थिव pos=a,g=n,c=7,n=s
बले बल pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
प्राप्य प्राप् pos=vi
स्वस्तिमान् स्वस्तिमत् pos=a,g=m,c=1,n=s
आव्रजेद् आव्रज् pos=v,p=3,n=s,l=vidhilin
गृहान् गृह pos=n,g=m,c=2,n=p