Original

ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम् ।अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित् ॥ ५ ॥

Segmented

ततो ऽभ्यावृत्य वार्ष्णेयो दुर्योधनम् अमर्षणम् अब्रवीत् मधुराम् वाचम् सर्व-धर्म-अर्थ-तत्त्व-विद्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभ्यावृत्य अभ्यावृत् pos=vi
वार्ष्णेयो वार्ष्णेय pos=n,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मधुराम् मधुर pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s