Original

भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः ।अशक्ताः सर्व एवैते प्रतियोद्धुं धनंजयम् ॥ ४८ ॥

Segmented

भूरिश्रवाः सौमदत्तिः अश्वत्थामा जयद्रथः अशक्ताः सर्व एव एते प्रतियोद्धुम् धनंजयम्

Analysis

Word Lemma Parse
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
अशक्ताः अशक्त pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
एते एतद् pos=n,g=m,c=1,n=p
प्रतियोद्धुम् प्रतियुध् pos=vi
धनंजयम् धनंजय pos=n,g=m,c=2,n=s