Original

इदं संनिहितं तात समग्रं पार्थिवं बलम् ।अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः ॥ ४७ ॥

Segmented

इदम् संनिहितम् तात समग्रम् पार्थिवम् बलम् अयम् भीष्मः तथा द्रोणः कर्णः च अयम् तथा कृपः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
संनिहितम् संनिधा pos=va,g=n,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
समग्रम् समग्र pos=a,g=n,c=1,n=s
पार्थिवम् पार्थिव pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
तथा तथा pos=i
कृपः कृप pos=n,g=m,c=1,n=s