Original

दुःशासने दुर्विषहे कर्णे चापि ससौबले ।एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत ॥ ४४ ॥

Segmented

दुःशासने दुर्विषहे कर्णे च अपि स सौबले एतेषु ऐश्वर्यम् आधाय भूतिम् इच्छसि भारत

Analysis

Word Lemma Parse
दुःशासने दुःशासन pos=n,g=m,c=7,n=s
दुर्विषहे दुर्विषह pos=n,g=m,c=7,n=s
कर्णे कर्ण pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
pos=i
सौबले सौबल pos=n,g=m,c=7,n=s
एतेषु एतद् pos=n,g=m,c=7,n=p
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
आधाय आधा pos=vi
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s