Original

पाण्डवैर्निर्जितां भूमिं भुञ्जानो राजसत्तम ।पाण्डवान्पृष्ठतः कृत्वा त्राणमाशंससेऽन्यतः ॥ ४३ ॥

Segmented

पाण्डवैः निर्जिताम् भूमिम् भुञ्जानो राज-सत्तम पाण्डवान् पृष्ठतः कृत्वा त्राणम् आशंससे ऽन्यतः

Analysis

Word Lemma Parse
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
निर्जिताम् निर्जि pos=va,g=f,c=2,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
भुञ्जानो भुज् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
पृष्ठतः पृष्ठतस् pos=i
कृत्वा कृ pos=vi
त्राणम् त्राण pos=n,g=n,c=2,n=s
आशंससे आशंस् pos=v,p=2,n=s,l=lat
ऽन्यतः अन्यतस् pos=i