Original

श्रेयस्ते दुर्जनात्तात पाण्डवैः सह संगमः ।तैर्हि संप्रीयमाणस्त्वं सर्वान्कामानवाप्स्यसि ॥ ४२ ॥

Segmented

श्रेयः ते दुर्जनात् तात पाण्डवैः सह संगमः तैः हि सम्प्री त्वम् सर्वान् कामान् अवाप्स्यसि

Analysis

Word Lemma Parse
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
दुर्जनात् दुर्जन pos=n,g=m,c=5,n=s
तात तात pos=n,g=m,c=8,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
संगमः संगम pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
हि हि pos=i
सम्प्री सम्प्री pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt