Original

त्यक्तात्मानं न बाधेत त्रिषु लोकेषु भारत ।अप्यन्यं प्राकृतं किंचित्किमु तान्पाण्डवर्षभान् ॥ ४० ॥

Segmented

त्यक्तात्मानम् न बाधेत त्रिषु लोकेषु भारत अपि अन्यम् प्राकृतम् किंचित् किमु तान् पाण्डव-ऋषभान्

Analysis

Word Lemma Parse
त्यक्तात्मानम् त्यक्तात्मन् pos=a,g=m,c=2,n=s
pos=i
बाधेत बाध् pos=v,p=3,n=s,l=vidhilin
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
अपि अपि pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
प्राकृतम् प्राकृत pos=a,g=m,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
किमु किमु pos=i
तान् तद् pos=n,g=m,c=2,n=p
पाण्डव पाण्डव pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p