Original

अनुनेतुं महाबाहो यतस्व पुरुषोत्तम ।सुहृत्कार्यं तु सुमहत्कृतं ते स्याज्जनार्दन ॥ ४ ॥

Segmented

अनुनेतुम् महा-बाहो यतस्व पुरुषोत्तम सुहृद्-कार्यम् तु सु महत् कृतम् ते स्यात् जनार्दन

Analysis

Word Lemma Parse
अनुनेतुम् अनुनी pos=vi
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यतस्व यत् pos=v,p=2,n=s,l=lot
पुरुषोत्तम पुरुषोत्तम pos=n,g=m,c=8,n=s
सुहृद् सुहृद् pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=1,n=s
तु तु pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
जनार्दन जनार्दन pos=n,g=m,c=8,n=s