Original

न तस्य हि मतिं छिन्द्याद्यस्य नेच्छेत्पराभवम् ।अविच्छिन्नस्य धीरस्य कल्याणे धीयते मतिः ॥ ३९ ॥

Segmented

न तस्य हि मतिम् छिन्द्याद् यस्य न इच्छेत् पराभवम् अविच्छिन्नस्य धीरस्य कल्याणे धीयते मतिः

Analysis

Word Lemma Parse
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
हि हि pos=i
मतिम् मति pos=n,g=f,c=2,n=s
छिन्द्याद् छिद् pos=v,p=3,n=s,l=vidhilin
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
पराभवम् पराभव pos=n,g=m,c=2,n=s
अविच्छिन्नस्य अविच्छिन्न pos=a,g=m,c=6,n=s
धीरस्य धीर pos=a,g=m,c=6,n=s
कल्याणे कल्याण pos=n,g=n,c=7,n=s
धीयते धा pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s