Original

आत्मानं तक्षति ह्येष वनं परशुना यथा ।यः सम्यग्वर्तमानेषु मिथ्या राजन्प्रवर्तते ॥ ३८ ॥

Segmented

आत्मानम् तक्षति हि एष वनम् परशुना यथा यः सम्यग् वर्तमानेषु मिथ्या राजन् प्रवर्तते

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तक्षति तक्ष् pos=v,p=3,n=s,l=lat
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
परशुना परशु pos=n,g=m,c=3,n=s
यथा यथा pos=i
यः यद् pos=n,g=m,c=1,n=s
सम्यग् सम्यक् pos=i
वर्तमानेषु वृत् pos=va,g=m,c=7,n=p,f=part
मिथ्या मिथ्या pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat