Original

उपायं धर्ममेवाहुस्त्रिवर्गस्य विशां पते ।लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते ॥ ३६ ॥

Segmented

उपायम् धर्मम् एव आहुः त्रिवर्गस्य विशाम् पते लिप्समानो हि तेन आशु कक्षे ऽग्निः इव वर्धते

Analysis

Word Lemma Parse
उपायम् उपाय pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
त्रिवर्गस्य त्रिवर्ग pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
लिप्समानो लिप्स् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
तेन तद् pos=n,g=m,c=3,n=s
आशु आशु pos=i
कक्षे कक्ष pos=n,g=m,c=7,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat