Original

कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत् ।न हि धर्मादपैत्यर्थः कामो वापि कदाचन ॥ ३५ ॥

Segmented

काम-अर्थौ लिप्स् तु धर्मम् एव आदितस् चरेत् न हि धर्माद् अपैति अर्थः कामो वा अपि कदाचन

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
लिप्स् लिप्स् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
आदितस् आदितस् pos=i
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
pos=i
हि हि pos=i
धर्माद् धर्म pos=n,g=m,c=5,n=s
अपैति अपे pos=v,p=3,n=s,l=lat
अर्थः अर्थ pos=n,g=m,c=1,n=s
कामो काम pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
कदाचन कदाचन pos=i