Original

इन्द्रियैः प्रसृतो लोभाद्धर्मं विप्रजहाति यः ।कामार्थावनुपायेन लिप्समानो विनश्यति ॥ ३४ ॥

Segmented

इन्द्रियैः प्रसृतो लोभाद् धर्मम् विप्रजहाति यः काम-अर्थौ अनुपायेन लिप्समानो विनश्यति

Analysis

Word Lemma Parse
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
प्रसृतो प्रसृ pos=va,g=m,c=1,n=s,f=part
लोभाद् लोभ pos=n,g=m,c=5,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
विप्रजहाति विप्रहा pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
अनुपायेन अनुपाय pos=n,g=m,c=3,n=s
लिप्समानो लिप्स् pos=va,g=m,c=1,n=s,f=part
विनश्यति विनश् pos=v,p=3,n=s,l=lat