Original

त्वयापि प्रतिपत्तव्यं तथैव भरतर्षभ ।स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः ॥ ३१ ॥

Segmented

त्वया अपि प्रतिपत्तव्यम् तथा एव भरत-ऋषभ स्वेषु बन्धुषु मुख्येषु मा मन्यु-वशम् अन्वगाः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
अपि अपि pos=i
प्रतिपत्तव्यम् प्रतिपद् pos=va,g=n,c=1,n=s,f=krtya
तथा तथा pos=i
एव एव pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
स्वेषु स्व pos=a,g=m,c=7,n=p
बन्धुषु बन्धु pos=n,g=m,c=7,n=p
मुख्येषु मुख्य pos=a,g=m,c=7,n=p
मा मा pos=i
मन्यु मन्यु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
अन्वगाः अनुगा pos=v,p=2,n=s,l=lun