Original

जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया ।न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः ॥ २९ ॥

Segmented

जन्म-प्रभृति कौन्तेया नित्यम् विनिकृताः त्वया न च ते जातु कुप्यन्ति धर्म-आत्मानः हि पाण्डवाः

Analysis

Word Lemma Parse
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
कौन्तेया कौन्तेय pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
विनिकृताः विनिकृ pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=4,n=s
जातु जातु pos=i
कुप्यन्ति कुप् pos=v,p=3,n=p,l=lat
धर्म धर्म pos=n,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
हि हि pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p