Original

को हि शक्रसमाञ्ज्ञातीनतिक्रम्य महारथान् ।अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः ॥ २८ ॥

Segmented

को हि शक्र-समान् ज्ञातीन् अतिक्रम्य महा-रथान् अन्येभ्यः त्राणम् आशंसेत् त्वद् अन्यो भुवि मानवः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
शक्र शक्र pos=n,comp=y
समान् सम pos=n,g=m,c=2,n=p
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
अतिक्रम्य अतिक्रम् pos=vi
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
अन्येभ्यः अन्य pos=n,g=m,c=5,n=p
त्राणम् त्राण pos=n,g=n,c=2,n=s
आशंसेत् आशंस् pos=v,p=3,n=s,l=vidhilin
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
मानवः मानव pos=n,g=m,c=1,n=s