Original

स त्वं विरुध्य तैर्वीरैरन्येभ्यस्त्राणमिच्छसि ।अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ ॥ २७ ॥

Segmented

स त्वम् विरुध्य तैः वीरैः अन्येभ्यः त्राणम् इच्छसि अशिष्टेभ्यो ऽसमर्थेभ्यो मूढेभ्यो भरत-ऋषभ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विरुध्य विरुध् pos=vi
तैः तद् pos=n,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
अन्येभ्यः अन्य pos=n,g=m,c=5,n=p
त्राणम् त्राण pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
अशिष्टेभ्यो अशिष्ट pos=a,g=m,c=5,n=p
ऽसमर्थेभ्यो असमर्थ pos=a,g=m,c=5,n=p
मूढेभ्यो मुह् pos=va,g=m,c=5,n=p,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s