Original

सतां मतमतिक्रम्य योऽसतां वर्तते मते ।शोचन्ते व्यसने तस्य सुहृदो नचिरादिव ॥ २४ ॥

Segmented

सताम् मतम् अतिक्रम्य यो ऽसताम् वर्तते मते शोचन्ते व्यसने तस्य सुहृदो नचिराद् इव

Analysis

Word Lemma Parse
सताम् सत् pos=a,g=m,c=6,n=p
मतम् मत pos=n,g=n,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
यो यद् pos=n,g=m,c=1,n=s
ऽसताम् असत् pos=a,g=m,c=6,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat
मते मत pos=n,g=n,c=7,n=s
शोचन्ते शुच् pos=v,p=3,n=p,l=lat
व्यसने व्यसन pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
नचिराद् नचिरात् pos=i
इव इव pos=i