Original

योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते ।शृणोति प्रतिकूलानि द्विषतां वशमेति सः ॥ २३ ॥

Segmented

यो अर्थ-कामस्य वचनम् प्रातिकूल्यात् न मृष्यते शृणोति प्रतिकूलानि द्विषताम् वशम् एति सः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
प्रातिकूल्यात् प्रातिकूल्य pos=n,g=n,c=5,n=s
pos=i
मृष्यते मृष् pos=v,p=3,n=s,l=lat
शृणोति श्रु pos=v,p=3,n=s,l=lat
प्रतिकूलानि प्रतिकूल pos=a,g=n,c=2,n=p
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
वशम् वश pos=n,g=m,c=2,n=s
एति pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s