Original

यस्तु निःश्रेयसं श्रुत्वा प्राप्तमेवाभिपद्यते ।आत्मनो मतमुत्सृज्य स लोके सुखमेधते ॥ २२ ॥

Segmented

यः तु निःश्रेयसम् श्रुत्वा प्राप्तम् एव अभिपद्यते आत्मनो मतम् उत्सृज्य स लोके सुखम् एधते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
निःश्रेयसम् निःश्रेयस pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
एव एव pos=i
अभिपद्यते अभिपद् pos=v,p=3,n=s,l=lat
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
मतम् मत pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
तद् pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat