Original

यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते ।स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते ॥ २१ ॥

Segmented

यः तु निःश्रेयसम् वाक्यम् मोहात् न प्रतिपद्यते स दीर्घसूत्रो हीन-अर्थः पश्चात्तापेन युज्यते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
निःश्रेयसम् निःश्रेयस pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
pos=i
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
दीर्घसूत्रो दीर्घसूत्र pos=a,g=m,c=1,n=s
हीन हा pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
पश्चात्तापेन पश्चात्ताप pos=n,g=m,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat