Original

श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते ।विपाकान्ते दहत्येनं किंपाकमिव भक्षितम् ॥ २० ॥

Segmented

श्रुत्वा यः सुहृदाम् शास्त्रम् मर्त्यो न प्रतिपद्यते विपाक-अन्ते दहति एनम् किंपाकम् इव भक्षितम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
यः यद् pos=n,g=m,c=1,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
मर्त्यो मर्त्य pos=n,g=m,c=1,n=s
pos=i
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat
विपाक विपाक pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
दहति दह् pos=v,p=3,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
किंपाकम् किम्पाक pos=a,g=m,c=2,n=s
इव इव pos=i
भक्षितम् भक्षय् pos=va,g=m,c=2,n=s,f=part