Original

वैशंपायन उवाच ।एवमुक्त्वा ततः कृष्णमभ्यभाषत भारत ।स्वर्ग्यं लोक्यं च मामात्थ धर्म्यं न्याय्यं च केशव ॥ २ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा ततः कृष्णम् अभ्यभाषत भारत स्वर्ग्यम् लोक्यम् च माम् आत्थ धर्म्यम् न्याय्यम् च केशव

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततः ततस् pos=i
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s
स्वर्ग्यम् स्वर्ग्य pos=a,g=m,c=2,n=s
लोक्यम् लोक्य pos=a,g=m,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
धर्म्यम् धर्म्य pos=a,g=m,c=2,n=s
न्याय्यम् न्याय्य pos=a,g=m,c=2,n=s
pos=i
केशव केशव pos=n,g=m,c=8,n=s