Original

रोचते ते पितुस्तात पाण्डवैः सह संगमः ।सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यं तात रोचताम् ॥ १९ ॥

Segmented

रोचते ते पितुः तात पाण्डवैः सह संगमः स अमात्यस्य कुरु-श्रेष्ठ तत् तुभ्यम् तात रोचताम्

Analysis

Word Lemma Parse
रोचते रुच् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
संगमः संगम pos=n,g=m,c=1,n=s
pos=i
अमात्यस्य अमात्य pos=n,g=m,c=6,n=s
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
तात तात pos=n,g=m,c=8,n=s
रोचताम् रुच् pos=v,p=3,n=s,l=lot