Original

ह्रीमानसि कुले जातः श्रुतवाननृशंसवान् ।तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ ॥ १७ ॥

Segmented

ह्रीमान् असि कुले जातः श्रुतवान् अनृशंसवान् तिष्ठ तात पितुः शास्त्रे मातुः च भरत-ऋषभ

Analysis

Word Lemma Parse
ह्रीमान् ह्रीमत् pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
श्रुतवान् श्रुतवत् pos=a,g=m,c=1,n=s
अनृशंसवान् अनृशंसवत् pos=a,g=m,c=1,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तात तात pos=n,g=m,c=8,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s