Original

ज्ञातीनां चैव भूयिष्ठं मित्राणां च परंतप ।शमे शर्म भवेत्तात सर्वस्य जगतस्तथा ॥ १६ ॥

Segmented

ज्ञातीनाम् च एव भूयिष्ठम् मित्राणाम् च परंतप शमे शर्म भवेत् तात सर्वस्य जगतः तथा

Analysis

Word Lemma Parse
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
शमे शम pos=n,g=m,c=7,n=s
शर्म शर्मन् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तात तात pos=n,g=m,c=8,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
तथा तथा pos=i