Original

कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः ।अश्वत्थाम्नो विकर्णस्य संजयस्य विशां पते ॥ १५ ॥

Segmented

कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः अश्वत्थाम्नो विकर्णस्य संजयस्य विशाम् पते

Analysis

Word Lemma Parse
कृपस्य कृप pos=n,g=m,c=6,n=s
सोमदत्तस्य सोमदत्त pos=n,g=m,c=6,n=s
बाह्लीकस्य वाह्लीक pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s
अश्वत्थाम्नो अश्वत्थामन् pos=n,g=m,c=6,n=s
विकर्णस्य विकर्ण pos=n,g=m,c=6,n=s
संजयस्य संजय pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s