Original

तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः ।पितामहस्य द्रोणस्य विदुरस्य महामतेः ॥ १४ ॥

Segmented

तत् हितम् च प्रियम् च एव धृतराष्ट्रस्य धीमतः पितामहस्य द्रोणस्य विदुरस्य महामतेः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s
pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
पितामहस्य पितामह pos=n,g=m,c=6,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
विदुरस्य विदुर pos=n,g=m,c=6,n=s
महामतेः महामति pos=a,g=m,c=6,n=s