Original

प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः ।संधत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ ॥ १३ ॥

Segmented

प्राज्ञैः शूरैः महा-उत्साहैः आत्मवद्भिः बहु-श्रुतैः संधत्स्व पुरुष-व्याघ्र पाण्डवैः भरत-ऋषभ

Analysis

Word Lemma Parse
प्राज्ञैः प्राज्ञ pos=a,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
उत्साहैः उत्साह pos=n,g=m,c=3,n=p
आत्मवद्भिः आत्मवत् pos=a,g=m,c=3,n=p
बहु बहु pos=a,comp=y
श्रुतैः श्रुत pos=n,g=m,c=3,n=p
संधत्स्व संधा pos=v,p=2,n=s,l=lot
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s