Original

विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि ।अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान् ॥ १० ॥

Segmented

विपरीता तु इयम् वृत्तिः असकृल् लक्ष्यते त्वयि अधर्मः च अनुबन्धः ऽत्र घोरः प्राण-हरः महान्

Analysis

Word Lemma Parse
विपरीता विपरीत pos=a,g=f,c=1,n=s
तु तु pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
असकृल् असकृत् pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
त्वयि त्वद् pos=n,g=,c=7,n=s
अधर्मः अधर्म pos=n,g=m,c=1,n=s
pos=i
अनुबन्धः अनुबन्ध pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
घोरः घोर pos=a,g=m,c=1,n=s
प्राण प्राण pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s