Original

धृतराष्ट्र उवाच ।भगवन्नेवमेवैतद्यथा वदसि नारद ।इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच भगवन्न् एवम् एव एतत् यथा वदसि नारद इच्छामि च अहम् अपि एवम् न तु ईशः भगवन्न् अहम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
एवम् एवम् pos=i
एव एव pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
नारद नारद pos=n,g=m,c=8,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एवम् एवम् pos=i
pos=i
तु तु pos=i
ईशः ईश pos=a,g=m,c=1,n=s
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s