Original

प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः ।स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम् ।अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम् ॥ ९ ॥

Segmented

प्रीत्या एव च असि दौहित्रैः तारितः त्वम् इह आगतः स्थानम् च प्रतिपन्नो ऽसि कर्मणा स्वेन निर्जितम् अचलम् शाश्वतम् पुण्यम् उत्तमम् ध्रुवम् अव्ययम्

Analysis

Word Lemma Parse
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
एव एव pos=i
pos=i
असि अस् pos=v,p=2,n=s,l=lat
दौहित्रैः दौहित्र pos=n,g=m,c=3,n=p
तारितः तारय् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
स्थानम् स्थान pos=n,g=n,c=2,n=s
pos=i
प्रतिपन्नो प्रतिपद् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
निर्जितम् निर्जि pos=va,g=n,c=2,n=s,f=part
अचलम् अचल pos=a,g=n,c=1,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
अव्ययम् अव्यय pos=a,g=n,c=1,n=s