Original

चतुष्पादस्त्वया धर्मश्चितो लोक्येन कर्मणा ।अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि ।पुनस्तवाद्य राजर्षे सुकृतेनेह कर्मणा ॥ ७ ॥

Segmented

चतुष्पादः त्वया धर्मः चितः लोक्येन कर्मणा अक्षयः ते लोको ऽयम् कीर्तिः च एव अक्षया दिवि पुनः ते अद्य राजर्षे सुकृतेन इह कर्मणा

Analysis

Word Lemma Parse
चतुष्पादः चतुष्पाद pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
चितः चि pos=va,g=m,c=1,n=s,f=part
लोक्येन लोक्य pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
अक्षयः अक्षय pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
लोको लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
अक्षया अक्षय pos=a,g=f,c=1,n=s
दिवि दिव् pos=n,g=,c=7,n=s
पुनः पुनर् pos=i
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
सुकृतेन सुकृत pos=n,g=n,c=3,n=s
इह इह pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s