Original

अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः ।अर्चितश्चोत्तमार्घेण दैवतैरभिनन्दितः ॥ ५ ॥

Segmented

अभिष्टुतः च विविधैः देव-राज-ऋषि-चारणैः अर्चितः च उत्तम-अर्घेण दैवतैः अभिनन्दितः

Analysis

Word Lemma Parse
अभिष्टुतः अभिष्टु pos=va,g=m,c=1,n=s,f=part
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
देव देव pos=n,comp=y
राज राजन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
चारणैः चारण pos=n,g=m,c=3,n=p
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
pos=i
उत्तम उत्तम pos=a,comp=y
अर्घेण अर्घ pos=n,g=m,c=3,n=s
दैवतैः दैवत pos=n,g=n,c=3,n=p
अभिनन्दितः अभिनन्द् pos=va,g=m,c=1,n=s,f=part