Original

उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः ।प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिस्वनैः ॥ ४ ॥

Segmented

उपगा-उपनृत्तः च गन्धर्व-अप्सरसाम् गणैः प्रीत्या प्रतिगृहीतः च स्वर्गे दुन्दुभि-निस्वनैः

Analysis

Word Lemma Parse
उपगा उपगा pos=va,comp=y,f=part
उपनृत्तः उपनृत् pos=va,g=m,c=1,n=s,f=part
pos=i
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणैः गण pos=n,g=m,c=3,n=p
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
प्रतिगृहीतः प्रतिग्रह् pos=va,g=m,c=1,n=s,f=part
pos=i
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
दुन्दुभि दुन्दुभि pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p