Original

इदं महाख्यानमनुत्तमं मतं बहुश्रुतानां गतरोषरागिणाम् ।समीक्ष्य लोके बहुधा प्रधाविता त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते ॥ २२ ॥

Segmented

इदम् महा-आख्यानम् अनुत्तमम् मतम् बहुश्रुतानाम् गत-रोष-रागिन् समीक्ष्य लोके बहुधा प्रधाविता त्रिवर्ग-दृष्टिः पृथिवीम् उपाश्नुते

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
बहुश्रुतानाम् बहुश्रुत pos=a,g=m,c=6,n=p
गत गम् pos=va,comp=y,f=part
रोष रोष pos=n,comp=y
रागिन् रागिन् pos=a,g=m,c=6,n=p
समीक्ष्य समीक्ष् pos=vi
लोके लोक pos=n,g=m,c=7,n=s
बहुधा बहुधा pos=i
प्रधाविता प्रधाव् pos=va,g=f,c=1,n=s,f=part
त्रिवर्ग त्रिवर्ग pos=n,comp=y
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat