Original

ददाति यत्पार्थिव यत्करोति यद्वा तपस्तप्यति यज्जुहोति ।न तस्य नाशोऽस्ति न चापकर्षो नान्यस्तदश्नाति स एव कर्ता ॥ २१ ॥

Segmented

ददाति यत् पार्थिव यत् करोति यद् वा तपः तप्यति यत् जुहोति न तस्य नाशो ऽस्ति न च अपकर्षः न अन्यः तत् अश्नाति स एव कर्ता

Analysis

Word Lemma Parse
ददाति दा pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=2,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
वा वा pos=i
तपः तपस् pos=n,g=n,c=2,n=s
तप्यति तप् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=2,n=s
जुहोति हु pos=v,p=3,n=s,l=lat
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
नाशो नाश pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अपकर्षः अपकर्ष pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
अश्नाति अश् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
कर्ता कर्तृ pos=a,g=m,c=1,n=s