Original

तस्मात्त्वमपि गान्धारे मानं क्रोधं च वर्जय ।संधत्स्व पाण्डवैर्वीर संरम्भं त्यज पार्थिव ॥ २० ॥

Segmented

तस्मात् त्वम् अपि गान्धारे मानम् क्रोधम् च वर्जय संधत्स्व पाण्डवैः वीर संरम्भम् त्यज पार्थिव

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
मानम् मान pos=n,g=m,c=2,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
pos=i
वर्जय वर्जय् pos=v,p=2,n=s,l=lot
संधत्स्व संधा pos=v,p=2,n=s,l=lot
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
वीर वीर pos=n,g=m,c=8,n=s
संरम्भम् संरम्भ pos=n,g=m,c=2,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s