Original

नारद उवाच ।एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना ।निर्बन्धतश्चातिमात्रं गालवेन महीपते ॥ १८ ॥

Segmented

नारद उवाच एष दोषो ऽभिमानेन पुरा प्राप्तो ययातिना निर्बन्धात् च अतिमात्रम् गालवेन महीपते

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एष एतद् pos=n,g=m,c=1,n=s
दोषो दोष pos=n,g=m,c=1,n=s
ऽभिमानेन अभिमान pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ययातिना ययाति pos=n,g=m,c=3,n=s
निर्बन्धात् निर्बन्ध pos=n,g=m,c=5,n=s
pos=i
अतिमात्रम् अतिमात्रम् pos=i
गालवेन गालव pos=n,g=m,c=3,n=s
महीपते महीपति pos=n,g=m,c=8,n=s