Original

नावमान्यास्त्वया राजन्नवरोत्कृष्टमध्यमाः ।न हि मानप्रदग्धानां कश्चिदस्ति समः क्वचित् ॥ १६ ॥

Segmented

न अवमन् त्वया राजन्न् अवर-उत्कृष्ट-मध्यमाः न हि मान-प्रदग्धानाम् कश्चिद् अस्ति समः क्वचित्

Analysis

Word Lemma Parse
pos=i
अवमन् अवमन् pos=va,g=m,c=1,n=p,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अवर अवर pos=a,comp=y
उत्कृष्ट उत्कृष्ट pos=a,comp=y
मध्यमाः मध्यम pos=a,g=m,c=1,n=p
pos=i
हि हि pos=i
मान मान pos=n,comp=y
प्रदग्धानाम् प्रदह् pos=va,g=m,c=6,n=p,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
समः सम pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i