Original

नायं मानेन राजर्षे न बलेन न हिंसया ।न शाठ्येन न मायाभिर्लोको भवति शाश्वतः ॥ १५ ॥

Segmented

न अयम् मानेन राजर्षे न बलेन न हिंसया न शाठ्येन न मायाभिः लोको भवति शाश्वतः

Analysis

Word Lemma Parse
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मानेन मान pos=n,g=m,c=3,n=s
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
pos=i
बलेन बल pos=n,g=n,c=3,n=s
pos=i
हिंसया हिंसा pos=n,g=f,c=3,n=s
pos=i
शाठ्येन शाठ्य pos=n,g=n,c=3,n=s
pos=i
मायाभिः माया pos=n,g=f,c=3,n=p
लोको लोक pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s