Original

तदनेनैव दोषेण क्षीणं येनासि पातितः ।अभिमानेन राजेन्द्र धिक्कृतः स्वर्गवासिभिः ॥ १४ ॥

Segmented

तद् अनेन एव दोषेण क्षीणम् येन असि पातितः अभिमानेन राज-इन्द्र धिक्कृतः स्वर्ग-वासिन्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
एव एव pos=i
दोषेण दोष pos=n,g=m,c=3,n=s
क्षीणम् क्षि pos=va,g=n,c=1,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
पातितः पातय् pos=va,g=m,c=1,n=s,f=part
अभिमानेन अभिमान pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
धिक्कृतः धिक्कृत pos=a,g=m,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=3,n=p