Original

पितामह उवाच ।बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् ।अनेकक्रतुदानौघैर्यत्त्वयोपार्जितं फलम् ॥ १३ ॥

Segmented

पितामह उवाच बहु-वर्ष-सहस्र-अन्तम् प्रजा-पालन-वर्धितम् अनेक-क्रतु-दान-ओघैः यत् त्वया उपार्जितम् फलम्

Analysis

Word Lemma Parse
पितामह पितामह pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बहु बहु pos=a,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=1,n=s
प्रजा प्रजा pos=n,comp=y
पालन पालन pos=n,comp=y
वर्धितम् वर्धय् pos=va,g=n,c=1,n=s,f=part
अनेक अनेक pos=a,comp=y
क्रतु क्रतु pos=n,comp=y
दान दान pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
यत् यत् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
उपार्जितम् उपार्जय् pos=va,g=n,c=1,n=s,f=part
फलम् फल pos=n,g=n,c=1,n=s