Original

कथं तदल्पकालेन क्षीणं येनास्मि पातितः ।भगवन्वेत्थ लोकांश्च शाश्वतान्मम निर्जितान् ॥ १२ ॥

Segmented

कथम् तद् अल्प-कालेन क्षीणम् येन अस्मि पातितः भगवन् वेत्थ लोकान् च शाश्वतान् मे निर्जितान्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
तद् तद् pos=n,g=n,c=1,n=s
अल्प अल्प pos=a,comp=y
कालेन काल pos=n,g=m,c=3,n=s
क्षीणम् क्षि pos=va,g=n,c=1,n=s,f=part
येन येन pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
पातितः पातय् pos=va,g=m,c=1,n=s,f=part
भगवन् भगवत् pos=a,g=m,c=8,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
शाश्वतान् शाश्वत pos=a,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
निर्जितान् निर्जि pos=va,g=m,c=2,n=p,f=part