Original

ययातिरुवाच ।भगवन्संशयो मेऽस्ति कश्चित्तं छेत्तुमर्हसि ।न ह्यन्यमहमर्हामि प्रष्टुं लोकपितामह ॥ १० ॥

Segmented

ययातिः उवाच भगवन् संशयो मे ऽस्ति कश्चित् तम् छेत्तुम् अर्हसि न हि अन्यम् अहम् अर्हामि प्रष्टुम् लोकपितामह

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन् भगवत् pos=a,g=m,c=8,n=s
संशयो संशय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
छेत्तुम् छिद् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
pos=i
हि हि pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अर्हामि अर्ह् pos=v,p=1,n=s,l=lat
प्रष्टुम् प्रच्छ् pos=vi
लोकपितामह लोकपितामह pos=n,g=m,c=8,n=s