Original

स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च ।पिबन्ती वारिमुख्यानि शीतानि विमलानि च ॥ ९ ॥

Segmented

स्रवन्तीनाम् च पुण्यानाम् सु रसानि शुचीनि च पिबन्ती वारि-मुख्यानि शीतानि विमलानि च

Analysis

Word Lemma Parse
स्रवन्तीनाम् स्रवन्ती pos=n,g=f,c=6,n=p
pos=i
पुण्यानाम् पुण्य pos=a,g=f,c=6,n=p
सु सु pos=i
रसानि रस pos=n,g=n,c=2,n=p
शुचीनि शुचि pos=a,g=n,c=2,n=p
pos=i
पिबन्ती पा pos=va,g=f,c=1,n=s,f=part
वारि वारि pos=n,comp=y
मुख्यानि मुख्य pos=a,g=n,c=2,n=p
शीतानि शीत pos=a,g=n,c=2,n=p
विमलानि विमल pos=a,g=n,c=2,n=p
pos=i