Original

वैडूर्याङ्कुरकल्पानि मृदूनि हरितानि च ।चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च ॥ ८ ॥

Segmented

वैडूर्य-अङ्कुर-कल्पानि मृदूनि हरितानि च चरन्ती शष्प-मुख्यानि तिक्तानि मधुराणि च

Analysis

Word Lemma Parse
वैडूर्य वैडूर्य pos=n,comp=y
अङ्कुर अङ्कुर pos=n,comp=y
कल्पानि कल्प pos=a,g=n,c=2,n=p
मृदूनि मृदु pos=a,g=n,c=2,n=p
हरितानि हरित pos=a,g=n,c=2,n=p
pos=i
चरन्ती चर् pos=va,g=f,c=1,n=s,f=part
शष्प शष्प pos=n,comp=y
मुख्यानि मुख्य pos=a,g=n,c=2,n=p
तिक्तानि तिक्त pos=a,g=n,c=2,n=p
मधुराणि मधुर pos=a,g=n,c=2,n=p
pos=i