Original

उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा ।आत्मनो लघुतां कृत्वा बभूव मृगचारिणी ॥ ७ ॥

Segmented

उपवासैः च विविधैः दीक्षाभिः नियमैः तथा आत्मनो लघु-ताम् कृत्वा बभूव मृग-चारिणी

Analysis

Word Lemma Parse
उपवासैः उपवास pos=n,g=m,c=3,n=p
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
दीक्षाभिः दीक्षा pos=n,g=f,c=3,n=p
नियमैः नियम pos=n,g=m,c=3,n=p
तथा तथा pos=i
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
लघु लघु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
बभूव भू pos=v,p=3,n=s,l=lit
मृग मृग pos=n,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s