Original

अवतीर्य रथात्कन्या नमस्कृत्वा च बन्धुषु ।उपगम्य वनं पुण्यं तपस्तेपे ययातिजा ॥ ६ ॥

Segmented

अवतीर्य रथात् कन्या नमस्कृत्वा च बन्धुषु उपगम्य वनम् पुण्यम् तपः तेपे ययातिजा

Analysis

Word Lemma Parse
अवतीर्य अवतृ pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
कन्या कन्या pos=n,g=f,c=2,n=p
नमस्कृत्वा नमस्कृ pos=vi
pos=i
बन्धुषु बन्धु pos=n,g=m,c=7,n=p
उपगम्य उपगम् pos=vi
वनम् वन pos=n,g=n,c=2,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
ययातिजा ययातिजा pos=n,g=f,c=1,n=s